Declension table of ?krāmitavatī

Deva

FeminineSingularDualPlural
Nominativekrāmitavatī krāmitavatyau krāmitavatyaḥ
Vocativekrāmitavati krāmitavatyau krāmitavatyaḥ
Accusativekrāmitavatīm krāmitavatyau krāmitavatīḥ
Instrumentalkrāmitavatyā krāmitavatībhyām krāmitavatībhiḥ
Dativekrāmitavatyai krāmitavatībhyām krāmitavatībhyaḥ
Ablativekrāmitavatyāḥ krāmitavatībhyām krāmitavatībhyaḥ
Genitivekrāmitavatyāḥ krāmitavatyoḥ krāmitavatīnām
Locativekrāmitavatyām krāmitavatyoḥ krāmitavatīṣu

Compound krāmitavati - krāmitavatī -

Adverb -krāmitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria