Declension table of ?krāmitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | krāmitavat | krāmitavantī krāmitavatī | krāmitavanti |
Vocative | krāmitavat | krāmitavantī krāmitavatī | krāmitavanti |
Accusative | krāmitavat | krāmitavantī krāmitavatī | krāmitavanti |
Instrumental | krāmitavatā | krāmitavadbhyām | krāmitavadbhiḥ |
Dative | krāmitavate | krāmitavadbhyām | krāmitavadbhyaḥ |
Ablative | krāmitavataḥ | krāmitavadbhyām | krāmitavadbhyaḥ |
Genitive | krāmitavataḥ | krāmitavatoḥ | krāmitavatām |
Locative | krāmitavati | krāmitavatoḥ | krāmitavatsu |