Declension table of ?krāmitavat

Deva

NeuterSingularDualPlural
Nominativekrāmitavat krāmitavantī krāmitavatī krāmitavanti
Vocativekrāmitavat krāmitavantī krāmitavatī krāmitavanti
Accusativekrāmitavat krāmitavantī krāmitavatī krāmitavanti
Instrumentalkrāmitavatā krāmitavadbhyām krāmitavadbhiḥ
Dativekrāmitavate krāmitavadbhyām krāmitavadbhyaḥ
Ablativekrāmitavataḥ krāmitavadbhyām krāmitavadbhyaḥ
Genitivekrāmitavataḥ krāmitavatoḥ krāmitavatām
Locativekrāmitavati krāmitavatoḥ krāmitavatsu

Adverb -krāmitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria