Declension table of krāmitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | krāmitavān | krāmitavantau | krāmitavantaḥ |
Vocative | krāmitavan | krāmitavantau | krāmitavantaḥ |
Accusative | krāmitavantam | krāmitavantau | krāmitavataḥ |
Instrumental | krāmitavatā | krāmitavadbhyām | krāmitavadbhiḥ |
Dative | krāmitavate | krāmitavadbhyām | krāmitavadbhyaḥ |
Ablative | krāmitavataḥ | krāmitavadbhyām | krāmitavadbhyaḥ |
Genitive | krāmitavataḥ | krāmitavatoḥ | krāmitavatām |
Locative | krāmitavati | krāmitavatoḥ | krāmitavatsu |