Declension table of ?krāmitavat

Deva

MasculineSingularDualPlural
Nominativekrāmitavān krāmitavantau krāmitavantaḥ
Vocativekrāmitavan krāmitavantau krāmitavantaḥ
Accusativekrāmitavantam krāmitavantau krāmitavataḥ
Instrumentalkrāmitavatā krāmitavadbhyām krāmitavadbhiḥ
Dativekrāmitavate krāmitavadbhyām krāmitavadbhyaḥ
Ablativekrāmitavataḥ krāmitavadbhyām krāmitavadbhyaḥ
Genitivekrāmitavataḥ krāmitavatoḥ krāmitavatām
Locativekrāmitavati krāmitavatoḥ krāmitavatsu

Compound krāmitavat -

Adverb -krāmitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria