Declension table of ?krāmitā

Deva

FeminineSingularDualPlural
Nominativekrāmitā krāmite krāmitāḥ
Vocativekrāmite krāmite krāmitāḥ
Accusativekrāmitām krāmite krāmitāḥ
Instrumentalkrāmitayā krāmitābhyām krāmitābhiḥ
Dativekrāmitāyai krāmitābhyām krāmitābhyaḥ
Ablativekrāmitāyāḥ krāmitābhyām krāmitābhyaḥ
Genitivekrāmitāyāḥ krāmitayoḥ krāmitānām
Locativekrāmitāyām krāmitayoḥ krāmitāsu

Adverb -krāmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria