Declension table of ?krāmita

Deva

NeuterSingularDualPlural
Nominativekrāmitam krāmite krāmitāni
Vocativekrāmita krāmite krāmitāni
Accusativekrāmitam krāmite krāmitāni
Instrumentalkrāmitena krāmitābhyām krāmitaiḥ
Dativekrāmitāya krāmitābhyām krāmitebhyaḥ
Ablativekrāmitāt krāmitābhyām krāmitebhyaḥ
Genitivekrāmitasya krāmitayoḥ krāmitānām
Locativekrāmite krāmitayoḥ krāmiteṣu

Compound krāmita -

Adverb -krāmitam -krāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria