Declension table of ?krāmita

Deva

MasculineSingularDualPlural
Nominativekrāmitaḥ krāmitau krāmitāḥ
Vocativekrāmita krāmitau krāmitāḥ
Accusativekrāmitam krāmitau krāmitān
Instrumentalkrāmitena krāmitābhyām krāmitaiḥ krāmitebhiḥ
Dativekrāmitāya krāmitābhyām krāmitebhyaḥ
Ablativekrāmitāt krāmitābhyām krāmitebhyaḥ
Genitivekrāmitasya krāmitayoḥ krāmitānām
Locativekrāmite krāmitayoḥ krāmiteṣu

Compound krāmita -

Adverb -krāmitam -krāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria