Declension table of ?krāmayitavyā

Deva

FeminineSingularDualPlural
Nominativekrāmayitavyā krāmayitavye krāmayitavyāḥ
Vocativekrāmayitavye krāmayitavye krāmayitavyāḥ
Accusativekrāmayitavyām krāmayitavye krāmayitavyāḥ
Instrumentalkrāmayitavyayā krāmayitavyābhyām krāmayitavyābhiḥ
Dativekrāmayitavyāyai krāmayitavyābhyām krāmayitavyābhyaḥ
Ablativekrāmayitavyāyāḥ krāmayitavyābhyām krāmayitavyābhyaḥ
Genitivekrāmayitavyāyāḥ krāmayitavyayoḥ krāmayitavyānām
Locativekrāmayitavyāyām krāmayitavyayoḥ krāmayitavyāsu

Adverb -krāmayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria