Declension table of ?krāmayitavya

Deva

NeuterSingularDualPlural
Nominativekrāmayitavyam krāmayitavye krāmayitavyāni
Vocativekrāmayitavya krāmayitavye krāmayitavyāni
Accusativekrāmayitavyam krāmayitavye krāmayitavyāni
Instrumentalkrāmayitavyena krāmayitavyābhyām krāmayitavyaiḥ
Dativekrāmayitavyāya krāmayitavyābhyām krāmayitavyebhyaḥ
Ablativekrāmayitavyāt krāmayitavyābhyām krāmayitavyebhyaḥ
Genitivekrāmayitavyasya krāmayitavyayoḥ krāmayitavyānām
Locativekrāmayitavye krāmayitavyayoḥ krāmayitavyeṣu

Compound krāmayitavya -

Adverb -krāmayitavyam -krāmayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria