Declension table of ?krāmayiṣyat

Deva

NeuterSingularDualPlural
Nominativekrāmayiṣyat krāmayiṣyantī krāmayiṣyatī krāmayiṣyanti
Vocativekrāmayiṣyat krāmayiṣyantī krāmayiṣyatī krāmayiṣyanti
Accusativekrāmayiṣyat krāmayiṣyantī krāmayiṣyatī krāmayiṣyanti
Instrumentalkrāmayiṣyatā krāmayiṣyadbhyām krāmayiṣyadbhiḥ
Dativekrāmayiṣyate krāmayiṣyadbhyām krāmayiṣyadbhyaḥ
Ablativekrāmayiṣyataḥ krāmayiṣyadbhyām krāmayiṣyadbhyaḥ
Genitivekrāmayiṣyataḥ krāmayiṣyatoḥ krāmayiṣyatām
Locativekrāmayiṣyati krāmayiṣyatoḥ krāmayiṣyatsu

Adverb -krāmayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria