Declension table of ?krāmayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekrāmayiṣyantī krāmayiṣyantyau krāmayiṣyantyaḥ
Vocativekrāmayiṣyanti krāmayiṣyantyau krāmayiṣyantyaḥ
Accusativekrāmayiṣyantīm krāmayiṣyantyau krāmayiṣyantīḥ
Instrumentalkrāmayiṣyantyā krāmayiṣyantībhyām krāmayiṣyantībhiḥ
Dativekrāmayiṣyantyai krāmayiṣyantībhyām krāmayiṣyantībhyaḥ
Ablativekrāmayiṣyantyāḥ krāmayiṣyantībhyām krāmayiṣyantībhyaḥ
Genitivekrāmayiṣyantyāḥ krāmayiṣyantyoḥ krāmayiṣyantīnām
Locativekrāmayiṣyantyām krāmayiṣyantyoḥ krāmayiṣyantīṣu

Compound krāmayiṣyanti - krāmayiṣyantī -

Adverb -krāmayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria