Declension table of ?krāmayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekrāmayiṣyamāṇā krāmayiṣyamāṇe krāmayiṣyamāṇāḥ
Vocativekrāmayiṣyamāṇe krāmayiṣyamāṇe krāmayiṣyamāṇāḥ
Accusativekrāmayiṣyamāṇām krāmayiṣyamāṇe krāmayiṣyamāṇāḥ
Instrumentalkrāmayiṣyamāṇayā krāmayiṣyamāṇābhyām krāmayiṣyamāṇābhiḥ
Dativekrāmayiṣyamāṇāyai krāmayiṣyamāṇābhyām krāmayiṣyamāṇābhyaḥ
Ablativekrāmayiṣyamāṇāyāḥ krāmayiṣyamāṇābhyām krāmayiṣyamāṇābhyaḥ
Genitivekrāmayiṣyamāṇāyāḥ krāmayiṣyamāṇayoḥ krāmayiṣyamāṇānām
Locativekrāmayiṣyamāṇāyām krāmayiṣyamāṇayoḥ krāmayiṣyamāṇāsu

Adverb -krāmayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria