Declension table of ?krāmayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekrāmayiṣyamāṇam krāmayiṣyamāṇe krāmayiṣyamāṇāni
Vocativekrāmayiṣyamāṇa krāmayiṣyamāṇe krāmayiṣyamāṇāni
Accusativekrāmayiṣyamāṇam krāmayiṣyamāṇe krāmayiṣyamāṇāni
Instrumentalkrāmayiṣyamāṇena krāmayiṣyamāṇābhyām krāmayiṣyamāṇaiḥ
Dativekrāmayiṣyamāṇāya krāmayiṣyamāṇābhyām krāmayiṣyamāṇebhyaḥ
Ablativekrāmayiṣyamāṇāt krāmayiṣyamāṇābhyām krāmayiṣyamāṇebhyaḥ
Genitivekrāmayiṣyamāṇasya krāmayiṣyamāṇayoḥ krāmayiṣyamāṇānām
Locativekrāmayiṣyamāṇe krāmayiṣyamāṇayoḥ krāmayiṣyamāṇeṣu

Compound krāmayiṣyamāṇa -

Adverb -krāmayiṣyamāṇam -krāmayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria