Declension table of ?krāmayat

Deva

MasculineSingularDualPlural
Nominativekrāmayan krāmayantau krāmayantaḥ
Vocativekrāmayan krāmayantau krāmayantaḥ
Accusativekrāmayantam krāmayantau krāmayataḥ
Instrumentalkrāmayatā krāmayadbhyām krāmayadbhiḥ
Dativekrāmayate krāmayadbhyām krāmayadbhyaḥ
Ablativekrāmayataḥ krāmayadbhyām krāmayadbhyaḥ
Genitivekrāmayataḥ krāmayatoḥ krāmayatām
Locativekrāmayati krāmayatoḥ krāmayatsu

Compound krāmayat -

Adverb -krāmayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria