Declension table of ?krāmayamāṇa

Deva

NeuterSingularDualPlural
Nominativekrāmayamāṇam krāmayamāṇe krāmayamāṇāni
Vocativekrāmayamāṇa krāmayamāṇe krāmayamāṇāni
Accusativekrāmayamāṇam krāmayamāṇe krāmayamāṇāni
Instrumentalkrāmayamāṇena krāmayamāṇābhyām krāmayamāṇaiḥ
Dativekrāmayamāṇāya krāmayamāṇābhyām krāmayamāṇebhyaḥ
Ablativekrāmayamāṇāt krāmayamāṇābhyām krāmayamāṇebhyaḥ
Genitivekrāmayamāṇasya krāmayamāṇayoḥ krāmayamāṇānām
Locativekrāmayamāṇe krāmayamāṇayoḥ krāmayamāṇeṣu

Compound krāmayamāṇa -

Adverb -krāmayamāṇam -krāmayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria