Declension table of ?krāmayamāṇa

Deva

MasculineSingularDualPlural
Nominativekrāmayamāṇaḥ krāmayamāṇau krāmayamāṇāḥ
Vocativekrāmayamāṇa krāmayamāṇau krāmayamāṇāḥ
Accusativekrāmayamāṇam krāmayamāṇau krāmayamāṇān
Instrumentalkrāmayamāṇena krāmayamāṇābhyām krāmayamāṇaiḥ krāmayamāṇebhiḥ
Dativekrāmayamāṇāya krāmayamāṇābhyām krāmayamāṇebhyaḥ
Ablativekrāmayamāṇāt krāmayamāṇābhyām krāmayamāṇebhyaḥ
Genitivekrāmayamāṇasya krāmayamāṇayoḥ krāmayamāṇānām
Locativekrāmayamāṇe krāmayamāṇayoḥ krāmayamāṇeṣu

Compound krāmayamāṇa -

Adverb -krāmayamāṇam -krāmayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria