Declension table of ?krāmat

Deva

NeuterSingularDualPlural
Nominativekrāmat krāmantī krāmatī krāmanti
Vocativekrāmat krāmantī krāmatī krāmanti
Accusativekrāmat krāmantī krāmatī krāmanti
Instrumentalkrāmatā krāmadbhyām krāmadbhiḥ
Dativekrāmate krāmadbhyām krāmadbhyaḥ
Ablativekrāmataḥ krāmadbhyām krāmadbhyaḥ
Genitivekrāmataḥ krāmatoḥ krāmatām
Locativekrāmati krāmatoḥ krāmatsu

Adverb -krāmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria