Declension table of ?krāmat

Deva

MasculineSingularDualPlural
Nominativekrāman krāmantau krāmantaḥ
Vocativekrāman krāmantau krāmantaḥ
Accusativekrāmantam krāmantau krāmataḥ
Instrumentalkrāmatā krāmadbhyām krāmadbhiḥ
Dativekrāmate krāmadbhyām krāmadbhyaḥ
Ablativekrāmataḥ krāmadbhyām krāmadbhyaḥ
Genitivekrāmataḥ krāmatoḥ krāmatām
Locativekrāmati krāmatoḥ krāmatsu

Compound krāmat -

Adverb -krāmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria