Declension table of ?krāmantī

Deva

FeminineSingularDualPlural
Nominativekrāmantī krāmantyau krāmantyaḥ
Vocativekrāmanti krāmantyau krāmantyaḥ
Accusativekrāmantīm krāmantyau krāmantīḥ
Instrumentalkrāmantyā krāmantībhyām krāmantībhiḥ
Dativekrāmantyai krāmantībhyām krāmantībhyaḥ
Ablativekrāmantyāḥ krāmantībhyām krāmantībhyaḥ
Genitivekrāmantyāḥ krāmantyoḥ krāmantīnām
Locativekrāmantyām krāmantyoḥ krāmantīṣu

Compound krāmanti - krāmantī -

Adverb -krāmanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria