Declension table of ?krāmamāṇa

Deva

NeuterSingularDualPlural
Nominativekrāmamāṇam krāmamāṇe krāmamāṇāni
Vocativekrāmamāṇa krāmamāṇe krāmamāṇāni
Accusativekrāmamāṇam krāmamāṇe krāmamāṇāni
Instrumentalkrāmamāṇena krāmamāṇābhyām krāmamāṇaiḥ
Dativekrāmamāṇāya krāmamāṇābhyām krāmamāṇebhyaḥ
Ablativekrāmamāṇāt krāmamāṇābhyām krāmamāṇebhyaḥ
Genitivekrāmamāṇasya krāmamāṇayoḥ krāmamāṇānām
Locativekrāmamāṇe krāmamāṇayoḥ krāmamāṇeṣu

Compound krāmamāṇa -

Adverb -krāmamāṇam -krāmamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria