Declension table of krāmaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | krāmaṇīyam | krāmaṇīye | krāmaṇīyāni |
Vocative | krāmaṇīya | krāmaṇīye | krāmaṇīyāni |
Accusative | krāmaṇīyam | krāmaṇīye | krāmaṇīyāni |
Instrumental | krāmaṇīyena | krāmaṇīyābhyām | krāmaṇīyaiḥ |
Dative | krāmaṇīyāya | krāmaṇīyābhyām | krāmaṇīyebhyaḥ |
Ablative | krāmaṇīyāt | krāmaṇīyābhyām | krāmaṇīyebhyaḥ |
Genitive | krāmaṇīyasya | krāmaṇīyayoḥ | krāmaṇīyānām |
Locative | krāmaṇīye | krāmaṇīyayoḥ | krāmaṇīyeṣu |