Declension table of ?krāmaṇīya

Deva

MasculineSingularDualPlural
Nominativekrāmaṇīyaḥ krāmaṇīyau krāmaṇīyāḥ
Vocativekrāmaṇīya krāmaṇīyau krāmaṇīyāḥ
Accusativekrāmaṇīyam krāmaṇīyau krāmaṇīyān
Instrumentalkrāmaṇīyena krāmaṇīyābhyām krāmaṇīyaiḥ krāmaṇīyebhiḥ
Dativekrāmaṇīyāya krāmaṇīyābhyām krāmaṇīyebhyaḥ
Ablativekrāmaṇīyāt krāmaṇīyābhyām krāmaṇīyebhyaḥ
Genitivekrāmaṇīyasya krāmaṇīyayoḥ krāmaṇīyānām
Locativekrāmaṇīye krāmaṇīyayoḥ krāmaṇīyeṣu

Compound krāmaṇīya -

Adverb -krāmaṇīyam -krāmaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria