Declension table of ?kraṃsyamāna

Deva

NeuterSingularDualPlural
Nominativekraṃsyamānam kraṃsyamāne kraṃsyamānāni
Vocativekraṃsyamāna kraṃsyamāne kraṃsyamānāni
Accusativekraṃsyamānam kraṃsyamāne kraṃsyamānāni
Instrumentalkraṃsyamānena kraṃsyamānābhyām kraṃsyamānaiḥ
Dativekraṃsyamānāya kraṃsyamānābhyām kraṃsyamānebhyaḥ
Ablativekraṃsyamānāt kraṃsyamānābhyām kraṃsyamānebhyaḥ
Genitivekraṃsyamānasya kraṃsyamānayoḥ kraṃsyamānānām
Locativekraṃsyamāne kraṃsyamānayoḥ kraṃsyamāneṣu

Compound kraṃsyamāna -

Adverb -kraṃsyamānam -kraṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria