Declension table of ?kraṃsyamāna

Deva

MasculineSingularDualPlural
Nominativekraṃsyamānaḥ kraṃsyamānau kraṃsyamānāḥ
Vocativekraṃsyamāna kraṃsyamānau kraṃsyamānāḥ
Accusativekraṃsyamānam kraṃsyamānau kraṃsyamānān
Instrumentalkraṃsyamānena kraṃsyamānābhyām kraṃsyamānaiḥ kraṃsyamānebhiḥ
Dativekraṃsyamānāya kraṃsyamānābhyām kraṃsyamānebhyaḥ
Ablativekraṃsyamānāt kraṃsyamānābhyām kraṃsyamānebhyaḥ
Genitivekraṃsyamānasya kraṃsyamānayoḥ kraṃsyamānānām
Locativekraṃsyamāne kraṃsyamānayoḥ kraṃsyamāneṣu

Compound kraṃsyamāna -

Adverb -kraṃsyamānam -kraṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria