Declension table of kośakāvya

Deva

NeuterSingularDualPlural
Nominativekośakāvyam kośakāvye kośakāvyāni
Vocativekośakāvya kośakāvye kośakāvyāni
Accusativekośakāvyam kośakāvye kośakāvyāni
Instrumentalkośakāvyena kośakāvyābhyām kośakāvyaiḥ
Dativekośakāvyāya kośakāvyābhyām kośakāvyebhyaḥ
Ablativekośakāvyāt kośakāvyābhyām kośakāvyebhyaḥ
Genitivekośakāvyasya kośakāvyayoḥ kośakāvyānām
Locativekośakāvye kośakāvyayoḥ kośakāvyeṣu

Compound kośakāvya -

Adverb -kośakāvyam -kośakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria