Declension table of kośāvataṃsa

Deva

NeuterSingularDualPlural
Nominativekośāvataṃsam kośāvataṃse kośāvataṃsāni
Vocativekośāvataṃsa kośāvataṃse kośāvataṃsāni
Accusativekośāvataṃsam kośāvataṃse kośāvataṃsāni
Instrumentalkośāvataṃsena kośāvataṃsābhyām kośāvataṃsaiḥ
Dativekośāvataṃsāya kośāvataṃsābhyām kośāvataṃsebhyaḥ
Ablativekośāvataṃsāt kośāvataṃsābhyām kośāvataṃsebhyaḥ
Genitivekośāvataṃsasya kośāvataṃsayoḥ kośāvataṃsānām
Locativekośāvataṃse kośāvataṃsayoḥ kośāvataṃseṣu

Compound kośāvataṃsa -

Adverb -kośāvataṃsam -kośāvataṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria