Declension table of kovida

Deva

MasculineSingularDualPlural
Nominativekovidaḥ kovidau kovidāḥ
Vocativekovida kovidau kovidāḥ
Accusativekovidam kovidau kovidān
Instrumentalkovidena kovidābhyām kovidaiḥ kovidebhiḥ
Dativekovidāya kovidābhyām kovidebhyaḥ
Ablativekovidāt kovidābhyām kovidebhyaḥ
Genitivekovidasya kovidayoḥ kovidānām
Locativekovide kovidayoḥ kovideṣu

Compound kovida -

Adverb -kovidam -kovidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria