Declension table of ?kopyamāna

Deva

NeuterSingularDualPlural
Nominativekopyamānam kopyamāne kopyamānāni
Vocativekopyamāna kopyamāne kopyamānāni
Accusativekopyamānam kopyamāne kopyamānāni
Instrumentalkopyamānena kopyamānābhyām kopyamānaiḥ
Dativekopyamānāya kopyamānābhyām kopyamānebhyaḥ
Ablativekopyamānāt kopyamānābhyām kopyamānebhyaḥ
Genitivekopyamānasya kopyamānayoḥ kopyamānānām
Locativekopyamāne kopyamānayoḥ kopyamāneṣu

Compound kopyamāna -

Adverb -kopyamānam -kopyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria