Declension table of ?kopitavya

Deva

NeuterSingularDualPlural
Nominativekopitavyam kopitavye kopitavyāni
Vocativekopitavya kopitavye kopitavyāni
Accusativekopitavyam kopitavye kopitavyāni
Instrumentalkopitavyena kopitavyābhyām kopitavyaiḥ
Dativekopitavyāya kopitavyābhyām kopitavyebhyaḥ
Ablativekopitavyāt kopitavyābhyām kopitavyebhyaḥ
Genitivekopitavyasya kopitavyayoḥ kopitavyānām
Locativekopitavye kopitavyayoḥ kopitavyeṣu

Compound kopitavya -

Adverb -kopitavyam -kopitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria