Declension table of ?kopitavya

Deva

MasculineSingularDualPlural
Nominativekopitavyaḥ kopitavyau kopitavyāḥ
Vocativekopitavya kopitavyau kopitavyāḥ
Accusativekopitavyam kopitavyau kopitavyān
Instrumentalkopitavyena kopitavyābhyām kopitavyaiḥ kopitavyebhiḥ
Dativekopitavyāya kopitavyābhyām kopitavyebhyaḥ
Ablativekopitavyāt kopitavyābhyām kopitavyebhyaḥ
Genitivekopitavyasya kopitavyayoḥ kopitavyānām
Locativekopitavye kopitavyayoḥ kopitavyeṣu

Compound kopitavya -

Adverb -kopitavyam -kopitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria