Declension table of ?kopitavat

Deva

NeuterSingularDualPlural
Nominativekopitavat kopitavantī kopitavatī kopitavanti
Vocativekopitavat kopitavantī kopitavatī kopitavanti
Accusativekopitavat kopitavantī kopitavatī kopitavanti
Instrumentalkopitavatā kopitavadbhyām kopitavadbhiḥ
Dativekopitavate kopitavadbhyām kopitavadbhyaḥ
Ablativekopitavataḥ kopitavadbhyām kopitavadbhyaḥ
Genitivekopitavataḥ kopitavatoḥ kopitavatām
Locativekopitavati kopitavatoḥ kopitavatsu

Adverb -kopitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria