Declension table of ?kopitavat

Deva

MasculineSingularDualPlural
Nominativekopitavān kopitavantau kopitavantaḥ
Vocativekopitavan kopitavantau kopitavantaḥ
Accusativekopitavantam kopitavantau kopitavataḥ
Instrumentalkopitavatā kopitavadbhyām kopitavadbhiḥ
Dativekopitavate kopitavadbhyām kopitavadbhyaḥ
Ablativekopitavataḥ kopitavadbhyām kopitavadbhyaḥ
Genitivekopitavataḥ kopitavatoḥ kopitavatām
Locativekopitavati kopitavatoḥ kopitavatsu

Compound kopitavat -

Adverb -kopitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria