Declension table of ?kopiṣyat

Deva

MasculineSingularDualPlural
Nominativekopiṣyan kopiṣyantau kopiṣyantaḥ
Vocativekopiṣyan kopiṣyantau kopiṣyantaḥ
Accusativekopiṣyantam kopiṣyantau kopiṣyataḥ
Instrumentalkopiṣyatā kopiṣyadbhyām kopiṣyadbhiḥ
Dativekopiṣyate kopiṣyadbhyām kopiṣyadbhyaḥ
Ablativekopiṣyataḥ kopiṣyadbhyām kopiṣyadbhyaḥ
Genitivekopiṣyataḥ kopiṣyatoḥ kopiṣyatām
Locativekopiṣyati kopiṣyatoḥ kopiṣyatsu

Compound kopiṣyat -

Adverb -kopiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria