Declension table of ?kopiṣyantī

Deva

FeminineSingularDualPlural
Nominativekopiṣyantī kopiṣyantyau kopiṣyantyaḥ
Vocativekopiṣyanti kopiṣyantyau kopiṣyantyaḥ
Accusativekopiṣyantīm kopiṣyantyau kopiṣyantīḥ
Instrumentalkopiṣyantyā kopiṣyantībhyām kopiṣyantībhiḥ
Dativekopiṣyantyai kopiṣyantībhyām kopiṣyantībhyaḥ
Ablativekopiṣyantyāḥ kopiṣyantībhyām kopiṣyantībhyaḥ
Genitivekopiṣyantyāḥ kopiṣyantyoḥ kopiṣyantīnām
Locativekopiṣyantyām kopiṣyantyoḥ kopiṣyantīṣu

Compound kopiṣyanti - kopiṣyantī -

Adverb -kopiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria