Declension table of ?kopayitavyā

Deva

FeminineSingularDualPlural
Nominativekopayitavyā kopayitavye kopayitavyāḥ
Vocativekopayitavye kopayitavye kopayitavyāḥ
Accusativekopayitavyām kopayitavye kopayitavyāḥ
Instrumentalkopayitavyayā kopayitavyābhyām kopayitavyābhiḥ
Dativekopayitavyāyai kopayitavyābhyām kopayitavyābhyaḥ
Ablativekopayitavyāyāḥ kopayitavyābhyām kopayitavyābhyaḥ
Genitivekopayitavyāyāḥ kopayitavyayoḥ kopayitavyānām
Locativekopayitavyāyām kopayitavyayoḥ kopayitavyāsu

Adverb -kopayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria