Declension table of kopayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kopayiṣyat | kopayiṣyantī kopayiṣyatī | kopayiṣyanti |
Vocative | kopayiṣyat | kopayiṣyantī kopayiṣyatī | kopayiṣyanti |
Accusative | kopayiṣyat | kopayiṣyantī kopayiṣyatī | kopayiṣyanti |
Instrumental | kopayiṣyatā | kopayiṣyadbhyām | kopayiṣyadbhiḥ |
Dative | kopayiṣyate | kopayiṣyadbhyām | kopayiṣyadbhyaḥ |
Ablative | kopayiṣyataḥ | kopayiṣyadbhyām | kopayiṣyadbhyaḥ |
Genitive | kopayiṣyataḥ | kopayiṣyatoḥ | kopayiṣyatām |
Locative | kopayiṣyati | kopayiṣyatoḥ | kopayiṣyatsu |