सुबन्तावली कोपयिष्यत्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | कोपयिष्यन् | कोपयिष्यन्तौ | कोपयिष्यन्तः |
सम्बोधनम् | कोपयिष्यन् | कोपयिष्यन्तौ | कोपयिष्यन्तः |
द्वितीया | कोपयिष्यन्तम् | कोपयिष्यन्तौ | कोपयिष्यतः |
तृतीया | कोपयिष्यता | कोपयिष्यद्भ्याम् | कोपयिष्यद्भिः |
चतुर्थी | कोपयिष्यते | कोपयिष्यद्भ्याम् | कोपयिष्यद्भ्यः |
पञ्चमी | कोपयिष्यतः | कोपयिष्यद्भ्याम् | कोपयिष्यद्भ्यः |
षष्ठी | कोपयिष्यतः | कोपयिष्यतोः | कोपयिष्यताम् |
सप्तमी | कोपयिष्यति | कोपयिष्यतोः | कोपयिष्यत्सु |