Declension table of kopayiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kopayiṣyamāṇā | kopayiṣyamāṇe | kopayiṣyamāṇāḥ |
Vocative | kopayiṣyamāṇe | kopayiṣyamāṇe | kopayiṣyamāṇāḥ |
Accusative | kopayiṣyamāṇām | kopayiṣyamāṇe | kopayiṣyamāṇāḥ |
Instrumental | kopayiṣyamāṇayā | kopayiṣyamāṇābhyām | kopayiṣyamāṇābhiḥ |
Dative | kopayiṣyamāṇāyai | kopayiṣyamāṇābhyām | kopayiṣyamāṇābhyaḥ |
Ablative | kopayiṣyamāṇāyāḥ | kopayiṣyamāṇābhyām | kopayiṣyamāṇābhyaḥ |
Genitive | kopayiṣyamāṇāyāḥ | kopayiṣyamāṇayoḥ | kopayiṣyamāṇānām |
Locative | kopayiṣyamāṇāyām | kopayiṣyamāṇayoḥ | kopayiṣyamāṇāsu |