Declension table of ?kopayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekopayiṣyamāṇā kopayiṣyamāṇe kopayiṣyamāṇāḥ
Vocativekopayiṣyamāṇe kopayiṣyamāṇe kopayiṣyamāṇāḥ
Accusativekopayiṣyamāṇām kopayiṣyamāṇe kopayiṣyamāṇāḥ
Instrumentalkopayiṣyamāṇayā kopayiṣyamāṇābhyām kopayiṣyamāṇābhiḥ
Dativekopayiṣyamāṇāyai kopayiṣyamāṇābhyām kopayiṣyamāṇābhyaḥ
Ablativekopayiṣyamāṇāyāḥ kopayiṣyamāṇābhyām kopayiṣyamāṇābhyaḥ
Genitivekopayiṣyamāṇāyāḥ kopayiṣyamāṇayoḥ kopayiṣyamāṇānām
Locativekopayiṣyamāṇāyām kopayiṣyamāṇayoḥ kopayiṣyamāṇāsu

Adverb -kopayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria