Declension table of kopayiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kopayiṣyamāṇam | kopayiṣyamāṇe | kopayiṣyamāṇāni |
Vocative | kopayiṣyamāṇa | kopayiṣyamāṇe | kopayiṣyamāṇāni |
Accusative | kopayiṣyamāṇam | kopayiṣyamāṇe | kopayiṣyamāṇāni |
Instrumental | kopayiṣyamāṇena | kopayiṣyamāṇābhyām | kopayiṣyamāṇaiḥ |
Dative | kopayiṣyamāṇāya | kopayiṣyamāṇābhyām | kopayiṣyamāṇebhyaḥ |
Ablative | kopayiṣyamāṇāt | kopayiṣyamāṇābhyām | kopayiṣyamāṇebhyaḥ |
Genitive | kopayiṣyamāṇasya | kopayiṣyamāṇayoḥ | kopayiṣyamāṇānām |
Locative | kopayiṣyamāṇe | kopayiṣyamāṇayoḥ | kopayiṣyamāṇeṣu |