Declension table of ?kopayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekopayiṣyamāṇam kopayiṣyamāṇe kopayiṣyamāṇāni
Vocativekopayiṣyamāṇa kopayiṣyamāṇe kopayiṣyamāṇāni
Accusativekopayiṣyamāṇam kopayiṣyamāṇe kopayiṣyamāṇāni
Instrumentalkopayiṣyamāṇena kopayiṣyamāṇābhyām kopayiṣyamāṇaiḥ
Dativekopayiṣyamāṇāya kopayiṣyamāṇābhyām kopayiṣyamāṇebhyaḥ
Ablativekopayiṣyamāṇāt kopayiṣyamāṇābhyām kopayiṣyamāṇebhyaḥ
Genitivekopayiṣyamāṇasya kopayiṣyamāṇayoḥ kopayiṣyamāṇānām
Locativekopayiṣyamāṇe kopayiṣyamāṇayoḥ kopayiṣyamāṇeṣu

Compound kopayiṣyamāṇa -

Adverb -kopayiṣyamāṇam -kopayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria