सुबन्तावली ?कोपयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकोपयिष्यमाणः कोपयिष्यमाणौ कोपयिष्यमाणाः
सम्बोधनम्कोपयिष्यमाण कोपयिष्यमाणौ कोपयिष्यमाणाः
द्वितीयाकोपयिष्यमाणम् कोपयिष्यमाणौ कोपयिष्यमाणान्
तृतीयाकोपयिष्यमाणेन कोपयिष्यमाणाभ्याम् कोपयिष्यमाणैः कोपयिष्यमाणेभिः
चतुर्थीकोपयिष्यमाणाय कोपयिष्यमाणाभ्याम् कोपयिष्यमाणेभ्यः
पञ्चमीकोपयिष्यमाणात् कोपयिष्यमाणाभ्याम् कोपयिष्यमाणेभ्यः
षष्ठीकोपयिष्यमाणस्य कोपयिष्यमाणयोः कोपयिष्यमाणानाम्
सप्तमीकोपयिष्यमाणे कोपयिष्यमाणयोः कोपयिष्यमाणेषु

समास कोपयिष्यमाण

अव्यय ॰कोपयिष्यमाणम् ॰कोपयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria