Declension table of ?kopayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekopayiṣyamāṇaḥ kopayiṣyamāṇau kopayiṣyamāṇāḥ
Vocativekopayiṣyamāṇa kopayiṣyamāṇau kopayiṣyamāṇāḥ
Accusativekopayiṣyamāṇam kopayiṣyamāṇau kopayiṣyamāṇān
Instrumentalkopayiṣyamāṇena kopayiṣyamāṇābhyām kopayiṣyamāṇaiḥ kopayiṣyamāṇebhiḥ
Dativekopayiṣyamāṇāya kopayiṣyamāṇābhyām kopayiṣyamāṇebhyaḥ
Ablativekopayiṣyamāṇāt kopayiṣyamāṇābhyām kopayiṣyamāṇebhyaḥ
Genitivekopayiṣyamāṇasya kopayiṣyamāṇayoḥ kopayiṣyamāṇānām
Locativekopayiṣyamāṇe kopayiṣyamāṇayoḥ kopayiṣyamāṇeṣu

Compound kopayiṣyamāṇa -

Adverb -kopayiṣyamāṇam -kopayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria