Declension table of ?kopayantī

Deva

FeminineSingularDualPlural
Nominativekopayantī kopayantyau kopayantyaḥ
Vocativekopayanti kopayantyau kopayantyaḥ
Accusativekopayantīm kopayantyau kopayantīḥ
Instrumentalkopayantyā kopayantībhyām kopayantībhiḥ
Dativekopayantyai kopayantībhyām kopayantībhyaḥ
Ablativekopayantyāḥ kopayantībhyām kopayantībhyaḥ
Genitivekopayantyāḥ kopayantyoḥ kopayantīnām
Locativekopayantyām kopayantyoḥ kopayantīṣu

Compound kopayanti - kopayantī -

Adverb -kopayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria