Declension table of ?kopanīya

Deva

MasculineSingularDualPlural
Nominativekopanīyaḥ kopanīyau kopanīyāḥ
Vocativekopanīya kopanīyau kopanīyāḥ
Accusativekopanīyam kopanīyau kopanīyān
Instrumentalkopanīyena kopanīyābhyām kopanīyaiḥ kopanīyebhiḥ
Dativekopanīyāya kopanīyābhyām kopanīyebhyaḥ
Ablativekopanīyāt kopanīyābhyām kopanīyebhyaḥ
Genitivekopanīyasya kopanīyayoḥ kopanīyānām
Locativekopanīye kopanīyayoḥ kopanīyeṣu

Compound kopanīya -

Adverb -kopanīyam -kopanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria