Declension table of komalāṅga

Deva

MasculineSingularDualPlural
Nominativekomalāṅgaḥ komalāṅgau komalāṅgāḥ
Vocativekomalāṅga komalāṅgau komalāṅgāḥ
Accusativekomalāṅgam komalāṅgau komalāṅgān
Instrumentalkomalāṅgena komalāṅgābhyām komalāṅgaiḥ komalāṅgebhiḥ
Dativekomalāṅgāya komalāṅgābhyām komalāṅgebhyaḥ
Ablativekomalāṅgāt komalāṅgābhyām komalāṅgebhyaḥ
Genitivekomalāṅgasya komalāṅgayoḥ komalāṅgānām
Locativekomalāṅge komalāṅgayoḥ komalāṅgeṣu

Compound komalāṅga -

Adverb -komalāṅgam -komalāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria