Declension table of ?koliṣyat

Deva

NeuterSingularDualPlural
Nominativekoliṣyat koliṣyantī koliṣyatī koliṣyanti
Vocativekoliṣyat koliṣyantī koliṣyatī koliṣyanti
Accusativekoliṣyat koliṣyantī koliṣyatī koliṣyanti
Instrumentalkoliṣyatā koliṣyadbhyām koliṣyadbhiḥ
Dativekoliṣyate koliṣyadbhyām koliṣyadbhyaḥ
Ablativekoliṣyataḥ koliṣyadbhyām koliṣyadbhyaḥ
Genitivekoliṣyataḥ koliṣyatoḥ koliṣyatām
Locativekoliṣyati koliṣyatoḥ koliṣyatsu

Adverb -koliṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria