Declension table of ?koliṣyat

Deva

MasculineSingularDualPlural
Nominativekoliṣyan koliṣyantau koliṣyantaḥ
Vocativekoliṣyan koliṣyantau koliṣyantaḥ
Accusativekoliṣyantam koliṣyantau koliṣyataḥ
Instrumentalkoliṣyatā koliṣyadbhyām koliṣyadbhiḥ
Dativekoliṣyate koliṣyadbhyām koliṣyadbhyaḥ
Ablativekoliṣyataḥ koliṣyadbhyām koliṣyadbhyaḥ
Genitivekoliṣyataḥ koliṣyatoḥ koliṣyatām
Locativekoliṣyati koliṣyatoḥ koliṣyatsu

Compound koliṣyat -

Adverb -koliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria