Declension table of ?kolantī

Deva

FeminineSingularDualPlural
Nominativekolantī kolantyau kolantyaḥ
Vocativekolanti kolantyau kolantyaḥ
Accusativekolantīm kolantyau kolantīḥ
Instrumentalkolantyā kolantībhyām kolantībhiḥ
Dativekolantyai kolantībhyām kolantībhyaḥ
Ablativekolantyāḥ kolantībhyām kolantībhyaḥ
Genitivekolantyāḥ kolantyoḥ kolantīnām
Locativekolantyām kolantyoḥ kolantīṣu

Compound kolanti - kolantī -

Adverb -kolanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria